Declension table of ?visañjñāvatī

Deva

FeminineSingularDualPlural
Nominativevisañjñāvatī visañjñāvatyau visañjñāvatyaḥ
Vocativevisañjñāvati visañjñāvatyau visañjñāvatyaḥ
Accusativevisañjñāvatīm visañjñāvatyau visañjñāvatīḥ
Instrumentalvisañjñāvatyā visañjñāvatībhyām visañjñāvatībhiḥ
Dativevisañjñāvatyai visañjñāvatībhyām visañjñāvatībhyaḥ
Ablativevisañjñāvatyāḥ visañjñāvatībhyām visañjñāvatībhyaḥ
Genitivevisañjñāvatyāḥ visañjñāvatyoḥ visañjñāvatīnām
Locativevisañjñāvatyām visañjñāvatyoḥ visañjñāvatīṣu

Compound visañjñāvati - visañjñāvatī -

Adverb -visañjñāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria