Declension table of visañjña

Deva

NeuterSingularDualPlural
Nominativevisañjñam visañjñe visañjñāni
Vocativevisañjña visañjñe visañjñāni
Accusativevisañjñam visañjñe visañjñāni
Instrumentalvisañjñena visañjñābhyām visañjñaiḥ
Dativevisañjñāya visañjñābhyām visañjñebhyaḥ
Ablativevisañjñāt visañjñābhyām visañjñebhyaḥ
Genitivevisañjñasya visañjñayoḥ visañjñānām
Locativevisañjñe visañjñayoḥ visañjñeṣu

Compound visañjña -

Adverb -visañjñam -visañjñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria