Declension table of visañjña

Deva

MasculineSingularDualPlural
Nominativevisañjñaḥ visañjñau visañjñāḥ
Vocativevisañjña visañjñau visañjñāḥ
Accusativevisañjñam visañjñau visañjñān
Instrumentalvisañjñena visañjñābhyām visañjñaiḥ visañjñebhiḥ
Dativevisañjñāya visañjñābhyām visañjñebhyaḥ
Ablativevisañjñāt visañjñābhyām visañjñebhyaḥ
Genitivevisañjñasya visañjñayoḥ visañjñānām
Locativevisañjñe visañjñayoḥ visañjñeṣu

Compound visañjña -

Adverb -visañjñam -visañjñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria