Declension table of ?visaṃhata

Deva

NeuterSingularDualPlural
Nominativevisaṃhatam visaṃhate visaṃhatāni
Vocativevisaṃhata visaṃhate visaṃhatāni
Accusativevisaṃhatam visaṃhate visaṃhatāni
Instrumentalvisaṃhatena visaṃhatābhyām visaṃhataiḥ
Dativevisaṃhatāya visaṃhatābhyām visaṃhatebhyaḥ
Ablativevisaṃhatāt visaṃhatābhyām visaṃhatebhyaḥ
Genitivevisaṃhatasya visaṃhatayoḥ visaṃhatānām
Locativevisaṃhate visaṃhatayoḥ visaṃhateṣu

Compound visaṃhata -

Adverb -visaṃhatam -visaṃhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria