Declension table of ?visaṅgata

Deva

NeuterSingularDualPlural
Nominativevisaṅgatam visaṅgate visaṅgatāni
Vocativevisaṅgata visaṅgate visaṅgatāni
Accusativevisaṅgatam visaṅgate visaṅgatāni
Instrumentalvisaṅgatena visaṅgatābhyām visaṅgataiḥ
Dativevisaṅgatāya visaṅgatābhyām visaṅgatebhyaḥ
Ablativevisaṅgatāt visaṅgatābhyām visaṅgatebhyaḥ
Genitivevisaṅgatasya visaṅgatayoḥ visaṅgatānām
Locativevisaṅgate visaṅgatayoḥ visaṅgateṣu

Compound visaṅgata -

Adverb -visaṅgatam -visaṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria