Declension table of ?visañcārin

Deva

NeuterSingularDualPlural
Nominativevisañcāri visañcāriṇī visañcārīṇi
Vocativevisañcārin visañcāri visañcāriṇī visañcārīṇi
Accusativevisañcāri visañcāriṇī visañcārīṇi
Instrumentalvisañcāriṇā visañcāribhyām visañcāribhiḥ
Dativevisañcāriṇe visañcāribhyām visañcāribhyaḥ
Ablativevisañcāriṇaḥ visañcāribhyām visañcāribhyaḥ
Genitivevisañcāriṇaḥ visañcāriṇoḥ visañcāriṇām
Locativevisañcāriṇi visañcāriṇoḥ visañcāriṣu

Compound visañcāri -

Adverb -visañcāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria