Declension table of ?visañcārin

Deva

MasculineSingularDualPlural
Nominativevisañcārī visañcāriṇau visañcāriṇaḥ
Vocativevisañcārin visañcāriṇau visañcāriṇaḥ
Accusativevisañcāriṇam visañcāriṇau visañcāriṇaḥ
Instrumentalvisañcāriṇā visañcāribhyām visañcāribhiḥ
Dativevisañcāriṇe visañcāribhyām visañcāribhyaḥ
Ablativevisañcāriṇaḥ visañcāribhyām visañcāribhyaḥ
Genitivevisañcāriṇaḥ visañcāriṇoḥ visañcāriṇām
Locativevisañcāriṇi visañcāriṇoḥ visañcāriṣu

Compound visañcāri -

Adverb -visañcāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria