Declension table of ?visañcāriṇī

Deva

FeminineSingularDualPlural
Nominativevisañcāriṇī visañcāriṇyau visañcāriṇyaḥ
Vocativevisañcāriṇi visañcāriṇyau visañcāriṇyaḥ
Accusativevisañcāriṇīm visañcāriṇyau visañcāriṇīḥ
Instrumentalvisañcāriṇyā visañcāriṇībhyām visañcāriṇībhiḥ
Dativevisañcāriṇyai visañcāriṇībhyām visañcāriṇībhyaḥ
Ablativevisañcāriṇyāḥ visañcāriṇībhyām visañcāriṇībhyaḥ
Genitivevisañcāriṇyāḥ visañcāriṇyoḥ visañcāriṇīnām
Locativevisañcāriṇyām visañcāriṇyoḥ visañcāriṇīṣu

Compound visañcāriṇi - visañcāriṇī -

Adverb -visañcāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria