Declension table of ?visaṃṣṭhulagamanā

Deva

FeminineSingularDualPlural
Nominativevisaṃṣṭhulagamanā visaṃṣṭhulagamane visaṃṣṭhulagamanāḥ
Vocativevisaṃṣṭhulagamane visaṃṣṭhulagamane visaṃṣṭhulagamanāḥ
Accusativevisaṃṣṭhulagamanām visaṃṣṭhulagamane visaṃṣṭhulagamanāḥ
Instrumentalvisaṃṣṭhulagamanayā visaṃṣṭhulagamanābhyām visaṃṣṭhulagamanābhiḥ
Dativevisaṃṣṭhulagamanāyai visaṃṣṭhulagamanābhyām visaṃṣṭhulagamanābhyaḥ
Ablativevisaṃṣṭhulagamanāyāḥ visaṃṣṭhulagamanābhyām visaṃṣṭhulagamanābhyaḥ
Genitivevisaṃṣṭhulagamanāyāḥ visaṃṣṭhulagamanayoḥ visaṃṣṭhulagamanānām
Locativevisaṃṣṭhulagamanāyām visaṃṣṭhulagamanayoḥ visaṃṣṭhulagamanāsu

Adverb -visaṃṣṭhulagamanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria