Declension table of ?visaṃṣṭhulagamana

Deva

MasculineSingularDualPlural
Nominativevisaṃṣṭhulagamanaḥ visaṃṣṭhulagamanau visaṃṣṭhulagamanāḥ
Vocativevisaṃṣṭhulagamana visaṃṣṭhulagamanau visaṃṣṭhulagamanāḥ
Accusativevisaṃṣṭhulagamanam visaṃṣṭhulagamanau visaṃṣṭhulagamanān
Instrumentalvisaṃṣṭhulagamanena visaṃṣṭhulagamanābhyām visaṃṣṭhulagamanaiḥ visaṃṣṭhulagamanebhiḥ
Dativevisaṃṣṭhulagamanāya visaṃṣṭhulagamanābhyām visaṃṣṭhulagamanebhyaḥ
Ablativevisaṃṣṭhulagamanāt visaṃṣṭhulagamanābhyām visaṃṣṭhulagamanebhyaḥ
Genitivevisaṃṣṭhulagamanasya visaṃṣṭhulagamanayoḥ visaṃṣṭhulagamanānām
Locativevisaṃṣṭhulagamane visaṃṣṭhulagamanayoḥ visaṃṣṭhulagamaneṣu

Compound visaṃṣṭhulagamana -

Adverb -visaṃṣṭhulagamanam -visaṃṣṭhulagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria