Declension table of ?visaṃṣṭhulā

Deva

FeminineSingularDualPlural
Nominativevisaṃṣṭhulā visaṃṣṭhule visaṃṣṭhulāḥ
Vocativevisaṃṣṭhule visaṃṣṭhule visaṃṣṭhulāḥ
Accusativevisaṃṣṭhulām visaṃṣṭhule visaṃṣṭhulāḥ
Instrumentalvisaṃṣṭhulayā visaṃṣṭhulābhyām visaṃṣṭhulābhiḥ
Dativevisaṃṣṭhulāyai visaṃṣṭhulābhyām visaṃṣṭhulābhyaḥ
Ablativevisaṃṣṭhulāyāḥ visaṃṣṭhulābhyām visaṃṣṭhulābhyaḥ
Genitivevisaṃṣṭhulāyāḥ visaṃṣṭhulayoḥ visaṃṣṭhulānām
Locativevisaṃṣṭhulāyām visaṃṣṭhulayoḥ visaṃṣṭhulāsu

Adverb -visaṃṣṭhulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria