Declension table of ?visaṃṣṭhula

Deva

MasculineSingularDualPlural
Nominativevisaṃṣṭhulaḥ visaṃṣṭhulau visaṃṣṭhulāḥ
Vocativevisaṃṣṭhula visaṃṣṭhulau visaṃṣṭhulāḥ
Accusativevisaṃṣṭhulam visaṃṣṭhulau visaṃṣṭhulān
Instrumentalvisaṃṣṭhulena visaṃṣṭhulābhyām visaṃṣṭhulaiḥ visaṃṣṭhulebhiḥ
Dativevisaṃṣṭhulāya visaṃṣṭhulābhyām visaṃṣṭhulebhyaḥ
Ablativevisaṃṣṭhulāt visaṃṣṭhulābhyām visaṃṣṭhulebhyaḥ
Genitivevisaṃṣṭhulasya visaṃṣṭhulayoḥ visaṃṣṭhulānām
Locativevisaṃṣṭhule visaṃṣṭhulayoḥ visaṃṣṭhuleṣu

Compound visaṃṣṭhula -

Adverb -visaṃṣṭhulam -visaṃṣṭhulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria