Declension table of ?visṛtvara

Deva

MasculineSingularDualPlural
Nominativevisṛtvaraḥ visṛtvarau visṛtvarāḥ
Vocativevisṛtvara visṛtvarau visṛtvarāḥ
Accusativevisṛtvaram visṛtvarau visṛtvarān
Instrumentalvisṛtvareṇa visṛtvarābhyām visṛtvaraiḥ visṛtvarebhiḥ
Dativevisṛtvarāya visṛtvarābhyām visṛtvarebhyaḥ
Ablativevisṛtvarāt visṛtvarābhyām visṛtvarebhyaḥ
Genitivevisṛtvarasya visṛtvarayoḥ visṛtvarāṇām
Locativevisṛtvare visṛtvarayoḥ visṛtvareṣu

Compound visṛtvara -

Adverb -visṛtvaram -visṛtvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria