Declension table of ?visṛtabhūṣaṇā

Deva

FeminineSingularDualPlural
Nominativevisṛtabhūṣaṇā visṛtabhūṣaṇe visṛtabhūṣaṇāḥ
Vocativevisṛtabhūṣaṇe visṛtabhūṣaṇe visṛtabhūṣaṇāḥ
Accusativevisṛtabhūṣaṇām visṛtabhūṣaṇe visṛtabhūṣaṇāḥ
Instrumentalvisṛtabhūṣaṇayā visṛtabhūṣaṇābhyām visṛtabhūṣaṇābhiḥ
Dativevisṛtabhūṣaṇāyai visṛtabhūṣaṇābhyām visṛtabhūṣaṇābhyaḥ
Ablativevisṛtabhūṣaṇāyāḥ visṛtabhūṣaṇābhyām visṛtabhūṣaṇābhyaḥ
Genitivevisṛtabhūṣaṇāyāḥ visṛtabhūṣaṇayoḥ visṛtabhūṣaṇānām
Locativevisṛtabhūṣaṇāyām visṛtabhūṣaṇayoḥ visṛtabhūṣaṇāsu

Adverb -visṛtabhūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria