Declension table of ?visṛtabhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativevisṛtabhūṣaṇaḥ visṛtabhūṣaṇau visṛtabhūṣaṇāḥ
Vocativevisṛtabhūṣaṇa visṛtabhūṣaṇau visṛtabhūṣaṇāḥ
Accusativevisṛtabhūṣaṇam visṛtabhūṣaṇau visṛtabhūṣaṇān
Instrumentalvisṛtabhūṣaṇena visṛtabhūṣaṇābhyām visṛtabhūṣaṇaiḥ visṛtabhūṣaṇebhiḥ
Dativevisṛtabhūṣaṇāya visṛtabhūṣaṇābhyām visṛtabhūṣaṇebhyaḥ
Ablativevisṛtabhūṣaṇāt visṛtabhūṣaṇābhyām visṛtabhūṣaṇebhyaḥ
Genitivevisṛtabhūṣaṇasya visṛtabhūṣaṇayoḥ visṛtabhūṣaṇānām
Locativevisṛtabhūṣaṇe visṛtabhūṣaṇayoḥ visṛtabhūṣaṇeṣu

Compound visṛtabhūṣaṇa -

Adverb -visṛtabhūṣaṇam -visṛtabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria