Declension table of ?visṛta

Deva

NeuterSingularDualPlural
Nominativevisṛtam visṛte visṛtāni
Vocativevisṛta visṛte visṛtāni
Accusativevisṛtam visṛte visṛtāni
Instrumentalvisṛtena visṛtābhyām visṛtaiḥ
Dativevisṛtāya visṛtābhyām visṛtebhyaḥ
Ablativevisṛtāt visṛtābhyām visṛtebhyaḥ
Genitivevisṛtasya visṛtayoḥ visṛtānām
Locativevisṛte visṛtayoḥ visṛteṣu

Compound visṛta -

Adverb -visṛtam -visṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria