Declension table of ?visṛmara

Deva

MasculineSingularDualPlural
Nominativevisṛmaraḥ visṛmarau visṛmarāḥ
Vocativevisṛmara visṛmarau visṛmarāḥ
Accusativevisṛmaram visṛmarau visṛmarān
Instrumentalvisṛmareṇa visṛmarābhyām visṛmaraiḥ visṛmarebhiḥ
Dativevisṛmarāya visṛmarābhyām visṛmarebhyaḥ
Ablativevisṛmarāt visṛmarābhyām visṛmarebhyaḥ
Genitivevisṛmarasya visṛmarayoḥ visṛmarāṇām
Locativevisṛmare visṛmarayoḥ visṛmareṣu

Compound visṛmara -

Adverb -visṛmaram -visṛmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria