Declension table of ?visṛjya

Deva

NeuterSingularDualPlural
Nominativevisṛjyam visṛjye visṛjyāni
Vocativevisṛjya visṛjye visṛjyāni
Accusativevisṛjyam visṛjye visṛjyāni
Instrumentalvisṛjyena visṛjyābhyām visṛjyaiḥ
Dativevisṛjyāya visṛjyābhyām visṛjyebhyaḥ
Ablativevisṛjyāt visṛjyābhyām visṛjyebhyaḥ
Genitivevisṛjyasya visṛjyayoḥ visṛjyānām
Locativevisṛjye visṛjyayoḥ visṛjyeṣu

Compound visṛjya -

Adverb -visṛjyam -visṛjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria