Declension table of visṛṣṭi

Deva

FeminineSingularDualPlural
Nominativevisṛṣṭiḥ visṛṣṭī visṛṣṭayaḥ
Vocativevisṛṣṭe visṛṣṭī visṛṣṭayaḥ
Accusativevisṛṣṭim visṛṣṭī visṛṣṭīḥ
Instrumentalvisṛṣṭyā visṛṣṭibhyām visṛṣṭibhiḥ
Dativevisṛṣṭyai visṛṣṭaye visṛṣṭibhyām visṛṣṭibhyaḥ
Ablativevisṛṣṭyāḥ visṛṣṭeḥ visṛṣṭibhyām visṛṣṭibhyaḥ
Genitivevisṛṣṭyāḥ visṛṣṭeḥ visṛṣṭyoḥ visṛṣṭīnām
Locativevisṛṣṭyām visṛṣṭau visṛṣṭyoḥ visṛṣṭiṣu

Compound visṛṣṭi -

Adverb -visṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria