Declension table of ?visṛṣṭavat

Deva

NeuterSingularDualPlural
Nominativevisṛṣṭavat visṛṣṭavantī visṛṣṭavatī visṛṣṭavanti
Vocativevisṛṣṭavat visṛṣṭavantī visṛṣṭavatī visṛṣṭavanti
Accusativevisṛṣṭavat visṛṣṭavantī visṛṣṭavatī visṛṣṭavanti
Instrumentalvisṛṣṭavatā visṛṣṭavadbhyām visṛṣṭavadbhiḥ
Dativevisṛṣṭavate visṛṣṭavadbhyām visṛṣṭavadbhyaḥ
Ablativevisṛṣṭavataḥ visṛṣṭavadbhyām visṛṣṭavadbhyaḥ
Genitivevisṛṣṭavataḥ visṛṣṭavatoḥ visṛṣṭavatām
Locativevisṛṣṭavati visṛṣṭavatoḥ visṛṣṭavatsu

Adverb -visṛṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria