Declension table of ?visṛṣṭavat

Deva

MasculineSingularDualPlural
Nominativevisṛṣṭavān visṛṣṭavantau visṛṣṭavantaḥ
Vocativevisṛṣṭavan visṛṣṭavantau visṛṣṭavantaḥ
Accusativevisṛṣṭavantam visṛṣṭavantau visṛṣṭavataḥ
Instrumentalvisṛṣṭavatā visṛṣṭavadbhyām visṛṣṭavadbhiḥ
Dativevisṛṣṭavate visṛṣṭavadbhyām visṛṣṭavadbhyaḥ
Ablativevisṛṣṭavataḥ visṛṣṭavadbhyām visṛṣṭavadbhyaḥ
Genitivevisṛṣṭavataḥ visṛṣṭavatoḥ visṛṣṭavatām
Locativevisṛṣṭavati visṛṣṭavatoḥ visṛṣṭavatsu

Compound visṛṣṭavat -

Adverb -visṛṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria