Declension table of ?visṛṣṭavāc

Deva

MasculineSingularDualPlural
Nominativevisṛṣṭavāk visṛṣṭavācau visṛṣṭavācaḥ
Vocativevisṛṣṭavāk visṛṣṭavācau visṛṣṭavācaḥ
Accusativevisṛṣṭavācam visṛṣṭavācau visṛṣṭavācaḥ
Instrumentalvisṛṣṭavācā visṛṣṭavāgbhyām visṛṣṭavāgbhiḥ
Dativevisṛṣṭavāce visṛṣṭavāgbhyām visṛṣṭavāgbhyaḥ
Ablativevisṛṣṭavācaḥ visṛṣṭavāgbhyām visṛṣṭavāgbhyaḥ
Genitivevisṛṣṭavācaḥ visṛṣṭavācoḥ visṛṣṭavācām
Locativevisṛṣṭavāci visṛṣṭavācoḥ visṛṣṭavākṣu

Compound visṛṣṭavāk -

Adverb -visṛṣṭavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria