Declension table of ?visṛṣṭarāti

Deva

NeuterSingularDualPlural
Nominativevisṛṣṭarāti visṛṣṭarātinī visṛṣṭarātīni
Vocativevisṛṣṭarāti visṛṣṭarātinī visṛṣṭarātīni
Accusativevisṛṣṭarāti visṛṣṭarātinī visṛṣṭarātīni
Instrumentalvisṛṣṭarātinā visṛṣṭarātibhyām visṛṣṭarātibhiḥ
Dativevisṛṣṭarātine visṛṣṭarātibhyām visṛṣṭarātibhyaḥ
Ablativevisṛṣṭarātinaḥ visṛṣṭarātibhyām visṛṣṭarātibhyaḥ
Genitivevisṛṣṭarātinaḥ visṛṣṭarātinoḥ visṛṣṭarātīnām
Locativevisṛṣṭarātini visṛṣṭarātinoḥ visṛṣṭarātiṣu

Compound visṛṣṭarāti -

Adverb -visṛṣṭarāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria