Declension table of ?visṛṣṭarāti

Deva

MasculineSingularDualPlural
Nominativevisṛṣṭarātiḥ visṛṣṭarātī visṛṣṭarātayaḥ
Vocativevisṛṣṭarāte visṛṣṭarātī visṛṣṭarātayaḥ
Accusativevisṛṣṭarātim visṛṣṭarātī visṛṣṭarātīn
Instrumentalvisṛṣṭarātinā visṛṣṭarātibhyām visṛṣṭarātibhiḥ
Dativevisṛṣṭarātaye visṛṣṭarātibhyām visṛṣṭarātibhyaḥ
Ablativevisṛṣṭarāteḥ visṛṣṭarātibhyām visṛṣṭarātibhyaḥ
Genitivevisṛṣṭarāteḥ visṛṣṭarātyoḥ visṛṣṭarātīnām
Locativevisṛṣṭarātau visṛṣṭarātyoḥ visṛṣṭarātiṣu

Compound visṛṣṭarāti -

Adverb -visṛṣṭarāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria