Declension table of ?visṛṣṭadhenā

Deva

FeminineSingularDualPlural
Nominativevisṛṣṭadhenā visṛṣṭadhene visṛṣṭadhenāḥ
Vocativevisṛṣṭadhene visṛṣṭadhene visṛṣṭadhenāḥ
Accusativevisṛṣṭadhenām visṛṣṭadhene visṛṣṭadhenāḥ
Instrumentalvisṛṣṭadhenayā visṛṣṭadhenābhyām visṛṣṭadhenābhiḥ
Dativevisṛṣṭadhenāyai visṛṣṭadhenābhyām visṛṣṭadhenābhyaḥ
Ablativevisṛṣṭadhenāyāḥ visṛṣṭadhenābhyām visṛṣṭadhenābhyaḥ
Genitivevisṛṣṭadhenāyāḥ visṛṣṭadhenayoḥ visṛṣṭadhenānām
Locativevisṛṣṭadhenāyām visṛṣṭadhenayoḥ visṛṣṭadhenāsu

Adverb -visṛṣṭadhenam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria