Declension table of ?visṛṣṭadhena

Deva

NeuterSingularDualPlural
Nominativevisṛṣṭadhenam visṛṣṭadhene visṛṣṭadhenāni
Vocativevisṛṣṭadhena visṛṣṭadhene visṛṣṭadhenāni
Accusativevisṛṣṭadhenam visṛṣṭadhene visṛṣṭadhenāni
Instrumentalvisṛṣṭadhenena visṛṣṭadhenābhyām visṛṣṭadhenaiḥ
Dativevisṛṣṭadhenāya visṛṣṭadhenābhyām visṛṣṭadhenebhyaḥ
Ablativevisṛṣṭadhenāt visṛṣṭadhenābhyām visṛṣṭadhenebhyaḥ
Genitivevisṛṣṭadhenasya visṛṣṭadhenayoḥ visṛṣṭadhenānām
Locativevisṛṣṭadhene visṛṣṭadhenayoḥ visṛṣṭadheneṣu

Compound visṛṣṭadhena -

Adverb -visṛṣṭadhenam -visṛṣṭadhenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria