Declension table of ?visṛṣṭabhūmi

Deva

NeuterSingularDualPlural
Nominativevisṛṣṭabhūmi visṛṣṭabhūminī visṛṣṭabhūmīni
Vocativevisṛṣṭabhūmi visṛṣṭabhūminī visṛṣṭabhūmīni
Accusativevisṛṣṭabhūmi visṛṣṭabhūminī visṛṣṭabhūmīni
Instrumentalvisṛṣṭabhūminā visṛṣṭabhūmibhyām visṛṣṭabhūmibhiḥ
Dativevisṛṣṭabhūmine visṛṣṭabhūmibhyām visṛṣṭabhūmibhyaḥ
Ablativevisṛṣṭabhūminaḥ visṛṣṭabhūmibhyām visṛṣṭabhūmibhyaḥ
Genitivevisṛṣṭabhūminaḥ visṛṣṭabhūminoḥ visṛṣṭabhūmīnām
Locativevisṛṣṭabhūmini visṛṣṭabhūminoḥ visṛṣṭabhūmiṣu

Compound visṛṣṭabhūmi -

Adverb -visṛṣṭabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria