Declension table of ?visṛṣṭātman

Deva

NeuterSingularDualPlural
Nominativevisṛṣṭātma visṛṣṭātmanī visṛṣṭātmāni
Vocativevisṛṣṭātman visṛṣṭātma visṛṣṭātmanī visṛṣṭātmāni
Accusativevisṛṣṭātma visṛṣṭātmanī visṛṣṭātmāni
Instrumentalvisṛṣṭātmanā visṛṣṭātmabhyām visṛṣṭātmabhiḥ
Dativevisṛṣṭātmane visṛṣṭātmabhyām visṛṣṭātmabhyaḥ
Ablativevisṛṣṭātmanaḥ visṛṣṭātmabhyām visṛṣṭātmabhyaḥ
Genitivevisṛṣṭātmanaḥ visṛṣṭātmanoḥ visṛṣṭātmanām
Locativevisṛṣṭātmani visṛṣṭātmanoḥ visṛṣṭātmasu

Compound visṛṣṭātma -

Adverb -visṛṣṭātma -visṛṣṭātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria