Declension table of ?visṛṣṭātman

Deva

MasculineSingularDualPlural
Nominativevisṛṣṭātmā visṛṣṭātmānau visṛṣṭātmānaḥ
Vocativevisṛṣṭātman visṛṣṭātmānau visṛṣṭātmānaḥ
Accusativevisṛṣṭātmānam visṛṣṭātmānau visṛṣṭātmanaḥ
Instrumentalvisṛṣṭātmanā visṛṣṭātmabhyām visṛṣṭātmabhiḥ
Dativevisṛṣṭātmane visṛṣṭātmabhyām visṛṣṭātmabhyaḥ
Ablativevisṛṣṭātmanaḥ visṛṣṭātmabhyām visṛṣṭātmabhyaḥ
Genitivevisṛṣṭātmanaḥ visṛṣṭātmanoḥ visṛṣṭātmanām
Locativevisṛṣṭātmani visṛṣṭātmanoḥ visṛṣṭātmasu

Compound visṛṣṭātma -

Adverb -visṛṣṭātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria