Declension table of ?visṛṣṭa

Deva

NeuterSingularDualPlural
Nominativevisṛṣṭam visṛṣṭe visṛṣṭāni
Vocativevisṛṣṭa visṛṣṭe visṛṣṭāni
Accusativevisṛṣṭam visṛṣṭe visṛṣṭāni
Instrumentalvisṛṣṭena visṛṣṭābhyām visṛṣṭaiḥ
Dativevisṛṣṭāya visṛṣṭābhyām visṛṣṭebhyaḥ
Ablativevisṛṣṭāt visṛṣṭābhyām visṛṣṭebhyaḥ
Genitivevisṛṣṭasya visṛṣṭayoḥ visṛṣṭānām
Locativevisṛṣṭe visṛṣṭayoḥ visṛṣṭeṣu

Compound visṛṣṭa -

Adverb -visṛṣṭam -visṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria