Declension table of ?visṛṣṭa

Deva

MasculineSingularDualPlural
Nominativevisṛṣṭaḥ visṛṣṭau visṛṣṭāḥ
Vocativevisṛṣṭa visṛṣṭau visṛṣṭāḥ
Accusativevisṛṣṭam visṛṣṭau visṛṣṭān
Instrumentalvisṛṣṭena visṛṣṭābhyām visṛṣṭaiḥ visṛṣṭebhiḥ
Dativevisṛṣṭāya visṛṣṭābhyām visṛṣṭebhyaḥ
Ablativevisṛṣṭāt visṛṣṭābhyām visṛṣṭebhyaḥ
Genitivevisṛṣṭasya visṛṣṭayoḥ visṛṣṭānām
Locativevisṛṣṭe visṛṣṭayoḥ visṛṣṭeṣu

Compound visṛṣṭa -

Adverb -visṛṣṭam -visṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria