Declension table of ?virūparūpā

Deva

FeminineSingularDualPlural
Nominativevirūparūpā virūparūpe virūparūpāḥ
Vocativevirūparūpe virūparūpe virūparūpāḥ
Accusativevirūparūpām virūparūpe virūparūpāḥ
Instrumentalvirūparūpayā virūparūpābhyām virūparūpābhiḥ
Dativevirūparūpāyai virūparūpābhyām virūparūpābhyaḥ
Ablativevirūparūpāyāḥ virūparūpābhyām virūparūpābhyaḥ
Genitivevirūparūpāyāḥ virūparūpayoḥ virūparūpāṇām
Locativevirūparūpāyām virūparūpayoḥ virūparūpāsu

Adverb -virūparūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria