Declension table of ?virūparūpa

Deva

NeuterSingularDualPlural
Nominativevirūparūpam virūparūpe virūparūpāṇi
Vocativevirūparūpa virūparūpe virūparūpāṇi
Accusativevirūparūpam virūparūpe virūparūpāṇi
Instrumentalvirūparūpeṇa virūparūpābhyām virūparūpaiḥ
Dativevirūparūpāya virūparūpābhyām virūparūpebhyaḥ
Ablativevirūparūpāt virūparūpābhyām virūparūpebhyaḥ
Genitivevirūparūpasya virūparūpayoḥ virūparūpāṇām
Locativevirūparūpe virūparūpayoḥ virūparūpeṣu

Compound virūparūpa -

Adverb -virūparūpam -virūparūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria