Declension table of ?virūpakaraṇa

Deva

MasculineSingularDualPlural
Nominativevirūpakaraṇaḥ virūpakaraṇau virūpakaraṇāḥ
Vocativevirūpakaraṇa virūpakaraṇau virūpakaraṇāḥ
Accusativevirūpakaraṇam virūpakaraṇau virūpakaraṇān
Instrumentalvirūpakaraṇena virūpakaraṇābhyām virūpakaraṇaiḥ virūpakaraṇebhiḥ
Dativevirūpakaraṇāya virūpakaraṇābhyām virūpakaraṇebhyaḥ
Ablativevirūpakaraṇāt virūpakaraṇābhyām virūpakaraṇebhyaḥ
Genitivevirūpakaraṇasya virūpakaraṇayoḥ virūpakaraṇānām
Locativevirūpakaraṇe virūpakaraṇayoḥ virūpakaraṇeṣu

Compound virūpakaraṇa -

Adverb -virūpakaraṇam -virūpakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria