Declension table of ?virūpākṣapañcāśat

Deva

FeminineSingularDualPlural
Nominativevirūpākṣapañcāśat virūpākṣapañcāśatau virūpākṣapañcāśataḥ
Vocativevirūpākṣapañcāśat virūpākṣapañcāśatau virūpākṣapañcāśataḥ
Accusativevirūpākṣapañcāśatam virūpākṣapañcāśatau virūpākṣapañcāśataḥ
Instrumentalvirūpākṣapañcāśatā virūpākṣapañcāśadbhyām virūpākṣapañcāśadbhiḥ
Dativevirūpākṣapañcāśate virūpākṣapañcāśadbhyām virūpākṣapañcāśadbhyaḥ
Ablativevirūpākṣapañcāśataḥ virūpākṣapañcāśadbhyām virūpākṣapañcāśadbhyaḥ
Genitivevirūpākṣapañcāśataḥ virūpākṣapañcāśatoḥ virūpākṣapañcāśatām
Locativevirūpākṣapañcāśati virūpākṣapañcāśatoḥ virūpākṣapañcāśatsu

Compound virūpākṣapañcāśat -

Adverb -virūpākṣapañcāśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria