Declension table of ?virūkṣitā

Deva

FeminineSingularDualPlural
Nominativevirūkṣitā virūkṣite virūkṣitāḥ
Vocativevirūkṣite virūkṣite virūkṣitāḥ
Accusativevirūkṣitām virūkṣite virūkṣitāḥ
Instrumentalvirūkṣitayā virūkṣitābhyām virūkṣitābhiḥ
Dativevirūkṣitāyai virūkṣitābhyām virūkṣitābhyaḥ
Ablativevirūkṣitāyāḥ virūkṣitābhyām virūkṣitābhyaḥ
Genitivevirūkṣitāyāḥ virūkṣitayoḥ virūkṣitānām
Locativevirūkṣitāyām virūkṣitayoḥ virūkṣitāsu

Adverb -virūkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria