Declension table of ?virūkṣita

Deva

NeuterSingularDualPlural
Nominativevirūkṣitam virūkṣite virūkṣitāni
Vocativevirūkṣita virūkṣite virūkṣitāni
Accusativevirūkṣitam virūkṣite virūkṣitāni
Instrumentalvirūkṣitena virūkṣitābhyām virūkṣitaiḥ
Dativevirūkṣitāya virūkṣitābhyām virūkṣitebhyaḥ
Ablativevirūkṣitāt virūkṣitābhyām virūkṣitebhyaḥ
Genitivevirūkṣitasya virūkṣitayoḥ virūkṣitānām
Locativevirūkṣite virūkṣitayoḥ virūkṣiteṣu

Compound virūkṣita -

Adverb -virūkṣitam -virūkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria