Declension table of ?virūkṣā

Deva

FeminineSingularDualPlural
Nominativevirūkṣā virūkṣe virūkṣāḥ
Vocativevirūkṣe virūkṣe virūkṣāḥ
Accusativevirūkṣām virūkṣe virūkṣāḥ
Instrumentalvirūkṣayā virūkṣābhyām virūkṣābhiḥ
Dativevirūkṣāyai virūkṣābhyām virūkṣābhyaḥ
Ablativevirūkṣāyāḥ virūkṣābhyām virūkṣābhyaḥ
Genitivevirūkṣāyāḥ virūkṣayoḥ virūkṣāṇām
Locativevirūkṣāyām virūkṣayoḥ virūkṣāsu

Adverb -virūkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria