Declension table of ?virūkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativevirūkṣaṇīyā virūkṣaṇīye virūkṣaṇīyāḥ
Vocativevirūkṣaṇīye virūkṣaṇīye virūkṣaṇīyāḥ
Accusativevirūkṣaṇīyām virūkṣaṇīye virūkṣaṇīyāḥ
Instrumentalvirūkṣaṇīyayā virūkṣaṇīyābhyām virūkṣaṇīyābhiḥ
Dativevirūkṣaṇīyāyai virūkṣaṇīyābhyām virūkṣaṇīyābhyaḥ
Ablativevirūkṣaṇīyāyāḥ virūkṣaṇīyābhyām virūkṣaṇīyābhyaḥ
Genitivevirūkṣaṇīyāyāḥ virūkṣaṇīyayoḥ virūkṣaṇīyānām
Locativevirūkṣaṇīyāyām virūkṣaṇīyayoḥ virūkṣaṇīyāsu

Adverb -virūkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria