Declension table of ?virūkṣaṇīya

Deva

NeuterSingularDualPlural
Nominativevirūkṣaṇīyam virūkṣaṇīye virūkṣaṇīyāni
Vocativevirūkṣaṇīya virūkṣaṇīye virūkṣaṇīyāni
Accusativevirūkṣaṇīyam virūkṣaṇīye virūkṣaṇīyāni
Instrumentalvirūkṣaṇīyena virūkṣaṇīyābhyām virūkṣaṇīyaiḥ
Dativevirūkṣaṇīyāya virūkṣaṇīyābhyām virūkṣaṇīyebhyaḥ
Ablativevirūkṣaṇīyāt virūkṣaṇīyābhyām virūkṣaṇīyebhyaḥ
Genitivevirūkṣaṇīyasya virūkṣaṇīyayoḥ virūkṣaṇīyānām
Locativevirūkṣaṇīye virūkṣaṇīyayoḥ virūkṣaṇīyeṣu

Compound virūkṣaṇīya -

Adverb -virūkṣaṇīyam -virūkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria