Declension table of ?virūkṣaṇī

Deva

FeminineSingularDualPlural
Nominativevirūkṣaṇī virūkṣaṇyau virūkṣaṇyaḥ
Vocativevirūkṣaṇi virūkṣaṇyau virūkṣaṇyaḥ
Accusativevirūkṣaṇīm virūkṣaṇyau virūkṣaṇīḥ
Instrumentalvirūkṣaṇyā virūkṣaṇībhyām virūkṣaṇībhiḥ
Dativevirūkṣaṇyai virūkṣaṇībhyām virūkṣaṇībhyaḥ
Ablativevirūkṣaṇyāḥ virūkṣaṇībhyām virūkṣaṇībhyaḥ
Genitivevirūkṣaṇyāḥ virūkṣaṇyoḥ virūkṣaṇīnām
Locativevirūkṣaṇyām virūkṣaṇyoḥ virūkṣaṇīṣu

Compound virūkṣaṇi - virūkṣaṇī -

Adverb -virūkṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria