Declension table of ?virūkṣaṇa

Deva

NeuterSingularDualPlural
Nominativevirūkṣaṇam virūkṣaṇe virūkṣaṇāni
Vocativevirūkṣaṇa virūkṣaṇe virūkṣaṇāni
Accusativevirūkṣaṇam virūkṣaṇe virūkṣaṇāni
Instrumentalvirūkṣaṇena virūkṣaṇābhyām virūkṣaṇaiḥ
Dativevirūkṣaṇāya virūkṣaṇābhyām virūkṣaṇebhyaḥ
Ablativevirūkṣaṇāt virūkṣaṇābhyām virūkṣaṇebhyaḥ
Genitivevirūkṣaṇasya virūkṣaṇayoḥ virūkṣaṇānām
Locativevirūkṣaṇe virūkṣaṇayoḥ virūkṣaṇeṣu

Compound virūkṣaṇa -

Adverb -virūkṣaṇam -virūkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria