Declension table of ?virūkṣaṇa

Deva

MasculineSingularDualPlural
Nominativevirūkṣaṇaḥ virūkṣaṇau virūkṣaṇāḥ
Vocativevirūkṣaṇa virūkṣaṇau virūkṣaṇāḥ
Accusativevirūkṣaṇam virūkṣaṇau virūkṣaṇān
Instrumentalvirūkṣaṇena virūkṣaṇābhyām virūkṣaṇaiḥ virūkṣaṇebhiḥ
Dativevirūkṣaṇāya virūkṣaṇābhyām virūkṣaṇebhyaḥ
Ablativevirūkṣaṇāt virūkṣaṇābhyām virūkṣaṇebhyaḥ
Genitivevirūkṣaṇasya virūkṣaṇayoḥ virūkṣaṇānām
Locativevirūkṣaṇe virūkṣaṇayoḥ virūkṣaṇeṣu

Compound virūkṣaṇa -

Adverb -virūkṣaṇam -virūkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria