Declension table of ?virūkṣa

Deva

NeuterSingularDualPlural
Nominativevirūkṣam virūkṣe virūkṣāṇi
Vocativevirūkṣa virūkṣe virūkṣāṇi
Accusativevirūkṣam virūkṣe virūkṣāṇi
Instrumentalvirūkṣeṇa virūkṣābhyām virūkṣaiḥ
Dativevirūkṣāya virūkṣābhyām virūkṣebhyaḥ
Ablativevirūkṣāt virūkṣābhyām virūkṣebhyaḥ
Genitivevirūkṣasya virūkṣayoḥ virūkṣāṇām
Locativevirūkṣe virūkṣayoḥ virūkṣeṣu

Compound virūkṣa -

Adverb -virūkṣam -virūkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria