Declension table of ?virūkṣa

Deva

MasculineSingularDualPlural
Nominativevirūkṣaḥ virūkṣau virūkṣāḥ
Vocativevirūkṣa virūkṣau virūkṣāḥ
Accusativevirūkṣam virūkṣau virūkṣān
Instrumentalvirūkṣeṇa virūkṣābhyām virūkṣaiḥ virūkṣebhiḥ
Dativevirūkṣāya virūkṣābhyām virūkṣebhyaḥ
Ablativevirūkṣāt virūkṣābhyām virūkṣebhyaḥ
Genitivevirūkṣasya virūkṣayoḥ virūkṣāṇām
Locativevirūkṣe virūkṣayoḥ virūkṣeṣu

Compound virūkṣa -

Adverb -virūkṣam -virūkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria