Declension table of ?virūdhaka

Deva

MasculineSingularDualPlural
Nominativevirūdhakaḥ virūdhakau virūdhakāḥ
Vocativevirūdhaka virūdhakau virūdhakāḥ
Accusativevirūdhakam virūdhakau virūdhakān
Instrumentalvirūdhakena virūdhakābhyām virūdhakaiḥ virūdhakebhiḥ
Dativevirūdhakāya virūdhakābhyām virūdhakebhyaḥ
Ablativevirūdhakāt virūdhakābhyām virūdhakebhyaḥ
Genitivevirūdhakasya virūdhakayoḥ virūdhakānām
Locativevirūdhake virūdhakayoḥ virūdhakeṣu

Compound virūdhaka -

Adverb -virūdhakam -virūdhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria