Declension table of ?virūḍhi

Deva

FeminineSingularDualPlural
Nominativevirūḍhiḥ virūḍhī virūḍhayaḥ
Vocativevirūḍhe virūḍhī virūḍhayaḥ
Accusativevirūḍhim virūḍhī virūḍhīḥ
Instrumentalvirūḍhyā virūḍhibhyām virūḍhibhiḥ
Dativevirūḍhyai virūḍhaye virūḍhibhyām virūḍhibhyaḥ
Ablativevirūḍhyāḥ virūḍheḥ virūḍhibhyām virūḍhibhyaḥ
Genitivevirūḍhyāḥ virūḍheḥ virūḍhyoḥ virūḍhīnām
Locativevirūḍhyām virūḍhau virūḍhyoḥ virūḍhiṣu

Compound virūḍhi -

Adverb -virūḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria