Declension table of ?virūḍhatṛṇāṅkura

Deva

NeuterSingularDualPlural
Nominativevirūḍhatṛṇāṅkuram virūḍhatṛṇāṅkure virūḍhatṛṇāṅkurāṇi
Vocativevirūḍhatṛṇāṅkura virūḍhatṛṇāṅkure virūḍhatṛṇāṅkurāṇi
Accusativevirūḍhatṛṇāṅkuram virūḍhatṛṇāṅkure virūḍhatṛṇāṅkurāṇi
Instrumentalvirūḍhatṛṇāṅkureṇa virūḍhatṛṇāṅkurābhyām virūḍhatṛṇāṅkuraiḥ
Dativevirūḍhatṛṇāṅkurāya virūḍhatṛṇāṅkurābhyām virūḍhatṛṇāṅkurebhyaḥ
Ablativevirūḍhatṛṇāṅkurāt virūḍhatṛṇāṅkurābhyām virūḍhatṛṇāṅkurebhyaḥ
Genitivevirūḍhatṛṇāṅkurasya virūḍhatṛṇāṅkurayoḥ virūḍhatṛṇāṅkurāṇām
Locativevirūḍhatṛṇāṅkure virūḍhatṛṇāṅkurayoḥ virūḍhatṛṇāṅkureṣu

Compound virūḍhatṛṇāṅkura -

Adverb -virūḍhatṛṇāṅkuram -virūḍhatṛṇāṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria