Declension table of ?virūḍhaka

Deva

MasculineSingularDualPlural
Nominativevirūḍhakaḥ virūḍhakau virūḍhakāḥ
Vocativevirūḍhaka virūḍhakau virūḍhakāḥ
Accusativevirūḍhakam virūḍhakau virūḍhakān
Instrumentalvirūḍhakena virūḍhakābhyām virūḍhakaiḥ virūḍhakebhiḥ
Dativevirūḍhakāya virūḍhakābhyām virūḍhakebhyaḥ
Ablativevirūḍhakāt virūḍhakābhyām virūḍhakebhyaḥ
Genitivevirūḍhakasya virūḍhakayoḥ virūḍhakānām
Locativevirūḍhake virūḍhakayoḥ virūḍhakeṣu

Compound virūḍhaka -

Adverb -virūḍhakam -virūḍhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria