Declension table of ?virūḍhabodhā

Deva

FeminineSingularDualPlural
Nominativevirūḍhabodhā virūḍhabodhe virūḍhabodhāḥ
Vocativevirūḍhabodhe virūḍhabodhe virūḍhabodhāḥ
Accusativevirūḍhabodhām virūḍhabodhe virūḍhabodhāḥ
Instrumentalvirūḍhabodhayā virūḍhabodhābhyām virūḍhabodhābhiḥ
Dativevirūḍhabodhāyai virūḍhabodhābhyām virūḍhabodhābhyaḥ
Ablativevirūḍhabodhāyāḥ virūḍhabodhābhyām virūḍhabodhābhyaḥ
Genitivevirūḍhabodhāyāḥ virūḍhabodhayoḥ virūḍhabodhānām
Locativevirūḍhabodhāyām virūḍhabodhayoḥ virūḍhabodhāsu

Adverb -virūḍhabodham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria